Āzhvār
Divya Prabandam
Divya Desam
Search
Menu
Āzhvār
Divya Prabandam
Divya Desam
Ācharyan
Grantham
Search
Sign in
Site Search
Synonyms
Synonyms
Search
Jump to facet filters
nilam māvali mūvadi enṛu
saying -land mahābali three feet- (even without proper sentence formation) —
TVM 2.3.3
māvaliyai irandhu
begging mahābali —
MLT 79
māvali taṉṉuṭaiya makaṉ
who is the son of Mahabali —
PAT 4.3.4
māvali
mahābali-s —
PT 2.8.2
,
PT 3.1.5
,
PT 4.3.4
,
PT 4.6.2
,
PT 4.10.7
māvali than
mahābali-s —
PT 2.9.7
māvali than vĕl̤vi
in the sacrificial arena of mahābali —
PT 3.10.5
māvali pāl
towards mahābali —
MLT 50
māvali pāl
with māhabali (going to him) —
MUT 18
māvali
went to Mahabali who was —
PAT 2.10.7
māvali
mahābali’s —
NMT 25
māvali
-ŏh mahābali! —
TVM 3.8.9
māvali
mahābali —
TVM 7.5.6
māvali vel̤viyil
when a yagna performed by Mahabali —
PAT 1.8.7
māvali than
mahābali’s —
PTM 16.56
māvalimāttu
to māvali —
TVT 91
māvaliyai
from mahābali —
PT 1.5.6
māvaliyai
mahābali —
PT 3.4.1
māvaliyai
with mahābali —
STM 21
māvaliyai
Mahabali —
PAT 4.9.7
māvaliyai
king mahābali —
IT 89
Next
Hierarchy
Periyāzhvār Thirumozhi
(5)
Periya Thirumozhi
(5)
1st Thiruvandāthi
(2)
2nd Thiruvandāthi
(1)
3rd Thiruvandāthi
(1)
Nānmuhan Thiruvandāthi
(1)
Thiruvirutham
(1)
Siriya Thirumaḍal
(1)
Periya Thirumaḍal
(2)
Thiruvāymozhi
(4)
Divya Desam
Ashtabhuyakaram
(1)
Srirangam
(1)
Thiru Aheendrapuram
(1)
Thiru Arimeya Vinnagaram
(1)
Thiru Nāvāi
(1)
Thiru ParamEswara Vinnagaram
(1)
Thiru Semponsei Koil
(1)
Thiru Sālagrāmam
(1)
Thiru Velliyankudi
(1)
Thiruk Kāvalampādi
(1)
Thiruk Kāzhi Srirāma Vinnagaram
(1)
Thirumālirum Solai
(1)